व्याधक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्याधकः
व्याधकौ
व्याधकाः
સંબોધન
व्याधक
व्याधकौ
व्याधकाः
દ્વિતીયા
व्याधकम्
व्याधकौ
व्याधकान्
તૃતીયા
व्याधकेन
व्याधकाभ्याम्
व्याधकैः
ચતુર્થી
व्याधकाय
व्याधकाभ्याम्
व्याधकेभ्यः
પંચમી
व्याधकात् / व्याधकाद्
व्याधकाभ्याम्
व्याधकेभ्यः
ષષ્ઠી
व्याधकस्य
व्याधकयोः
व्याधकानाम्
સપ્તમી
व्याधके
व्याधकयोः
व्याधकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्याधकः
व्याधकौ
व्याधकाः
સંબોધન
व्याधक
व्याधकौ
व्याधकाः
દ્વિતીયા
व्याधकम्
व्याधकौ
व्याधकान्
તૃતીયા
व्याधकेन
व्याधकाभ्याम्
व्याधकैः
ચતુર્થી
व्याधकाय
व्याधकाभ्याम्
व्याधकेभ्यः
પંચમી
व्याधकात् / व्याधकाद्
व्याधकाभ्याम्
व्याधकेभ्यः
ષષ્ઠી
व्याधकस्य
व्याधकयोः
व्याधकानाम्
સપ્તમી
व्याधके
व्याधकयोः
व्याधकेषु
અન્ય