व्याज શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्याजः
व्याजौ
व्याजाः
સંબોધન
व्याज
व्याजौ
व्याजाः
દ્વિતીયા
व्याजम्
व्याजौ
व्याजान्
તૃતીયા
व्याजेन
व्याजाभ्याम्
व्याजैः
ચતુર્થી
व्याजाय
व्याजाभ्याम्
व्याजेभ्यः
પંચમી
व्याजात् / व्याजाद्
व्याजाभ्याम्
व्याजेभ्यः
ષષ્ઠી
व्याजस्य
व्याजयोः
व्याजानाम्
સપ્તમી
व्याजे
व्याजयोः
व्याजेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्याजः
व्याजौ
व्याजाः
સંબોધન
व्याज
व्याजौ
व्याजाः
દ્વિતીયા
व्याजम्
व्याजौ
व्याजान्
તૃતીયા
व्याजेन
व्याजाभ्याम्
व्याजैः
ચતુર્થી
व्याजाय
व्याजाभ्याम्
व्याजेभ्यः
પંચમી
व्याजात् / व्याजाद्
व्याजाभ्याम्
व्याजेभ्यः
ષષ્ઠી
व्याजस्य
व्याजयोः
व्याजानाम्
સપ્તમી
व्याजे
व्याजयोः
व्याजेषु