व्याघ्र શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्याघ्रः
व्याघ्रौ
व्याघ्राः
સંબોધન
व्याघ्र
व्याघ्रौ
व्याघ्राः
દ્વિતીયા
व्याघ्रम्
व्याघ्रौ
व्याघ्रान्
તૃતીયા
व्याघ्रेण
व्याघ्राभ्याम्
व्याघ्रैः
ચતુર્થી
व्याघ्राय
व्याघ्राभ्याम्
व्याघ्रेभ्यः
પંચમી
व्याघ्रात् / व्याघ्राद्
व्याघ्राभ्याम्
व्याघ्रेभ्यः
ષષ્ઠી
व्याघ्रस्य
व्याघ्रयोः
व्याघ्राणाम्
સપ્તમી
व्याघ्रे
व्याघ्रयोः
व्याघ्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्याघ्रः
व्याघ्रौ
व्याघ्राः
સંબોધન
व्याघ्र
व्याघ्रौ
व्याघ्राः
દ્વિતીયા
व्याघ्रम्
व्याघ्रौ
व्याघ्रान्
તૃતીયા
व्याघ्रेण
व्याघ्राभ्याम्
व्याघ्रैः
ચતુર્થી
व्याघ्राय
व्याघ्राभ्याम्
व्याघ्रेभ्यः
પંચમી
व्याघ्रात् / व्याघ्राद्
व्याघ्राभ्याम्
व्याघ्रेभ्यः
ષષ્ઠી
व्याघ्रस्य
व्याघ्रयोः
व्याघ्राणाम्
સપ્તમી
व्याघ्रे
व्याघ्रयोः
व्याघ्रेषु


અન્ય