व्यययितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
സംബോധന
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
ദ്വിതീയാ
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
തൃതീയാ
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
ചതുർഥീ
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
പഞ്ചമീ
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ഷഷ്ഠീ
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
സപ്തമീ
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
സംബോധന
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
ദ്വിതീയാ
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
തൃതീയാ
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
ചതുർഥീ
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
പഞ്ചമീ
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ഷഷ്ഠീ
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
സപ്തമീ
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
മറ്റുള്ളവ