व्यययितव्य শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
সম্বোধন
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
দ্বিতীয়া
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
তৃতীয়া
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
চতুৰ্থী
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
পঞ্চমী
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ষষ্ঠী
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
সপ্তমী
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
এক.
দ্ৱি
বহু.
প্ৰথমা
व्यययितव्यः
व्यययितव्यौ
व्यययितव्याः
সম্বোধন
व्यययितव्य
व्यययितव्यौ
व्यययितव्याः
দ্বিতীয়া
व्यययितव्यम्
व्यययितव्यौ
व्यययितव्यान्
তৃতীয়া
व्यययितव्येन
व्यययितव्याभ्याम्
व्यययितव्यैः
চতুৰ্থী
व्यययितव्याय
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
পঞ্চমী
व्यययितव्यात् / व्यययितव्याद्
व्यययितव्याभ्याम्
व्यययितव्येभ्यः
ষষ্ঠী
व्यययितव्यस्य
व्यययितव्ययोः
व्यययितव्यानाम्
সপ্তমী
व्यययितव्ये
व्यययितव्ययोः
व्यययितव्येषु
অন্য