व्यध ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यधः
व्यधौ
व्यधाः
സംബോധന
व्यध
व्यधौ
व्यधाः
ദ്വിതീയാ
व्यधम्
व्यधौ
व्यधान्
തൃതീയാ
व्यधेन
व्यधाभ्याम्
व्यधैः
ചതുർഥീ
व्यधाय
व्यधाभ्याम्
व्यधेभ्यः
പഞ്ചമീ
व्यधात् / व्यधाद्
व्यधाभ्याम्
व्यधेभ्यः
ഷഷ്ഠീ
व्यधस्य
व्यधयोः
व्यधानाम्
സപ്തമീ
व्यधे
व्यधयोः
व्यधेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यधः
व्यधौ
व्यधाः
സംബോധന
व्यध
व्यधौ
व्यधाः
ദ്വിതീയാ
व्यधम्
व्यधौ
व्यधान्
തൃതീയാ
व्यधेन
व्यधाभ्याम्
व्यधैः
ചതുർഥീ
व्यधाय
व्यधाभ्याम्
व्यधेभ्यः
പഞ്ചമീ
व्यधात् / व्यधाद्
व्यधाभ्याम्
व्यधेभ्यः
ഷഷ്ഠീ
व्यधस्य
व्यधयोः
व्यधानाम्
സപ്തമീ
व्यधे
व्यधयोः
व्यधेषु
മറ്റുള്ളവ