व्यद्धव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यद्धव्यः
व्यद्धव्यौ
व्यद्धव्याः
સંબોધન
व्यद्धव्य
व्यद्धव्यौ
व्यद्धव्याः
દ્વિતીયા
व्यद्धव्यम्
व्यद्धव्यौ
व्यद्धव्यान्
તૃતીયા
व्यद्धव्येन
व्यद्धव्याभ्याम्
व्यद्धव्यैः
ચતુર્થી
व्यद्धव्याय
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
પંચમી
व्यद्धव्यात् / व्यद्धव्याद्
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
ષષ્ઠી
व्यद्धव्यस्य
व्यद्धव्ययोः
व्यद्धव्यानाम्
સપ્તમી
व्यद्धव्ये
व्यद्धव्ययोः
व्यद्धव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्यद्धव्यः
व्यद्धव्यौ
व्यद्धव्याः
સંબોધન
व्यद्धव्य
व्यद्धव्यौ
व्यद्धव्याः
દ્વિતીયા
व्यद्धव्यम्
व्यद्धव्यौ
व्यद्धव्यान्
તૃતીયા
व्यद्धव्येन
व्यद्धव्याभ्याम्
व्यद्धव्यैः
ચતુર્થી
व्यद्धव्याय
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
પંચમી
व्यद्धव्यात् / व्यद्धव्याद्
व्यद्धव्याभ्याम्
व्यद्धव्येभ्यः
ષષ્ઠી
व्यद्धव्यस्य
व्यद्धव्ययोः
व्यद्धव्यानाम्
સપ્તમી
व्यद्धव्ये
व्यद्धव्ययोः
व्यद्धव्येषु


અન્ય