व्यथितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
സംബോധന
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
ദ്വിതീയാ
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
തൃതീയാ
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ചതുർഥീ
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
പഞ്ചമീ
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ഷഷ്ഠീ
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
സപ്തമീ
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
സംബോധന
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
ദ്വിതീയാ
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
തൃതീയാ
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ചതുർഥീ
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
പഞ്ചമീ
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ഷഷ്ഠീ
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
സപ്തമീ
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु


മറ്റുള്ളവ