व्यथितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
સંબોધન
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
દ્વિતીયા
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
તૃતીયા
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ચતુર્થી
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
પંચમી
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ષષ્ઠી
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
સપ્તમી
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्यथितव्यः
व्यथितव्यौ
व्यथितव्याः
સંબોધન
व्यथितव्य
व्यथितव्यौ
व्यथितव्याः
દ્વિતીયા
व्यथितव्यम्
व्यथितव्यौ
व्यथितव्यान्
તૃતીયા
व्यथितव्येन
व्यथितव्याभ्याम्
व्यथितव्यैः
ચતુર્થી
व्यथितव्याय
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
પંચમી
व्यथितव्यात् / व्यथितव्याद्
व्यथितव्याभ्याम्
व्यथितव्येभ्यः
ષષ્ઠી
व्यथितव्यस्य
व्यथितव्ययोः
व्यथितव्यानाम्
સપ્તમી
व्यथितव्ये
व्यथितव्ययोः
व्यथितव्येषु
અન્ય