व्यथित ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यथितः
व्यथितौ
व्यथिताः
സംബോധന
व्यथित
व्यथितौ
व्यथिताः
ദ്വിതീയാ
व्यथितम्
व्यथितौ
व्यथितान्
തൃതീയാ
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
ചതുർഥീ
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
പഞ്ചമീ
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
ഷഷ്ഠീ
व्यथितस्य
व्यथितयोः
व्यथितानाम्
സപ്തമീ
व्यथिते
व्यथितयोः
व्यथितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यथितः
व्यथितौ
व्यथिताः
സംബോധന
व्यथित
व्यथितौ
व्यथिताः
ദ്വിതീയാ
व्यथितम्
व्यथितौ
व्यथितान्
തൃതീയാ
व्यथितेन
व्यथिताभ्याम्
व्यथितैः
ചതുർഥീ
व्यथिताय
व्यथिताभ्याम्
व्यथितेभ्यः
പഞ്ചമീ
व्यथितात् / व्यथिताद्
व्यथिताभ्याम्
व्यथितेभ्यः
ഷഷ്ഠീ
व्यथितस्य
व्यथितयोः
व्यथितानाम्
സപ്തമീ
व्यथिते
व्यथितयोः
व्यथितेषु
മറ്റുള്ളവ