व्यथमान શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यथमानः
व्यथमानौ
व्यथमानाः
સંબોધન
व्यथमान
व्यथमानौ
व्यथमानाः
દ્વિતીયા
व्यथमानम्
व्यथमानौ
व्यथमानान्
તૃતીયા
व्यथमानेन
व्यथमानाभ्याम्
व्यथमानैः
ચતુર્થી
व्यथमानाय
व्यथमानाभ्याम्
व्यथमानेभ्यः
પંચમી
व्यथमानात् / व्यथमानाद्
व्यथमानाभ्याम्
व्यथमानेभ्यः
ષષ્ઠી
व्यथमानस्य
व्यथमानयोः
व्यथमानानाम्
સપ્તમી
व्यथमाने
व्यथमानयोः
व्यथमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्यथमानः
व्यथमानौ
व्यथमानाः
સંબોધન
व्यथमान
व्यथमानौ
व्यथमानाः
દ્વિતીયા
व्यथमानम्
व्यथमानौ
व्यथमानान्
તૃતીયા
व्यथमानेन
व्यथमानाभ्याम्
व्यथमानैः
ચતુર્થી
व्यथमानाय
व्यथमानाभ्याम्
व्यथमानेभ्यः
પંચમી
व्यथमानात् / व्यथमानाद्
व्यथमानाभ्याम्
व्यथमानेभ्यः
ષષ્ઠી
व्यथमानस्य
व्यथमानयोः
व्यथमानानाम्
સપ્તમી
व्यथमाने
व्यथमानयोः
व्यथमानेषु


અન્ય