व्यञ्जन ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
സംബോധന
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
ദ്വിതീയാ
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
തൃതീയാ
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
ചതുർഥീ
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
പഞ്ചമീ
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ഷഷ്ഠീ
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
സപ്തമീ
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
സംബോധന
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
ദ്വിതീയാ
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
തൃതീയാ
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
ചതുർഥീ
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
പഞ്ചമീ
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ഷഷ്ഠീ
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
സപ്തമീ
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु


മറ്റുള്ളവ