व्यञ्जन શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
સંબોધન
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
દ્વિતીયા
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
તૃતીયા
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
ચતુર્થી
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
પંચમી
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ષષ્ઠી
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
સપ્તમી
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्यञ्जनः
व्यञ्जनौ
व्यञ्जनाः
સંબોધન
व्यञ्जन
व्यञ्जनौ
व्यञ्जनाः
દ્વિતીયા
व्यञ्जनम्
व्यञ्जनौ
व्यञ्जनान्
તૃતીયા
व्यञ्जनेन
व्यञ्जनाभ्याम्
व्यञ्जनैः
ચતુર્થી
व्यञ्जनाय
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
પંચમી
व्यञ्जनात् / व्यञ्जनाद्
व्यञ्जनाभ्याम्
व्यञ्जनेभ्यः
ષષ્ઠી
व्यञ्जनस्य
व्यञ्जनयोः
व्यञ्जनानाम्
સપ્તમી
व्यञ्जने
व्यञ्जनयोः
व्यञ्जनेषु


અન્ય