व्यग्र ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यग्रः
व्यग्रौ
व्यग्राः
സംബോധന
व्यग्र
व्यग्रौ
व्यग्राः
ദ്വിതീയാ
व्यग्रम्
व्यग्रौ
व्यग्रान्
തൃതീയാ
व्यग्रेण
व्यग्राभ्याम्
व्यग्रैः
ചതുർഥീ
व्यग्राय
व्यग्राभ्याम्
व्यग्रेभ्यः
പഞ്ചമീ
व्यग्रात् / व्यग्राद्
व्यग्राभ्याम्
व्यग्रेभ्यः
ഷഷ്ഠീ
व्यग्रस्य
व्यग्रयोः
व्यग्राणाम्
സപ്തമീ
व्यग्रे
व्यग्रयोः
व्यग्रेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यग्रः
व्यग्रौ
व्यग्राः
സംബോധന
व्यग्र
व्यग्रौ
व्यग्राः
ദ്വിതീയാ
व्यग्रम्
व्यग्रौ
व्यग्रान्
തൃതീയാ
व्यग्रेण
व्यग्राभ्याम्
व्यग्रैः
ചതുർഥീ
व्यग्राय
व्यग्राभ्याम्
व्यग्रेभ्यः
പഞ്ചമീ
व्यग्रात् / व्यग्राद्
व्यग्राभ्याम्
व्यग्रेभ्यः
ഷഷ്ഠീ
व्यग्रस्य
व्यग्रयोः
व्यग्राणाम्
സപ്തമീ
व्यग्रे
व्यग्रयोः
व्यग्रेषु
മറ്റുള്ളവ