वौपादिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वौपादिकः
वौपादिकौ
वौपादिकाः
સંબોધન
वौपादिक
वौपादिकौ
वौपादिकाः
દ્વિતીયા
वौपादिकम्
वौपादिकौ
वौपादिकान्
તૃતીયા
वौपादिकेन
वौपादिकाभ्याम्
वौपादिकैः
ચતુર્થી
वौपादिकाय
वौपादिकाभ्याम्
वौपादिकेभ्यः
પંચમી
वौपादिकात् / वौपादिकाद्
वौपादिकाभ्याम्
वौपादिकेभ्यः
ષષ્ઠી
वौपादिकस्य
वौपादिकयोः
वौपादिकानाम्
સપ્તમી
वौपादिके
वौपादिकयोः
वौपादिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वौपादिकः
वौपादिकौ
वौपादिकाः
સંબોધન
वौपादिक
वौपादिकौ
वौपादिकाः
દ્વિતીયા
वौपादिकम्
वौपादिकौ
वौपादिकान्
તૃતીયા
वौपादिकेन
वौपादिकाभ्याम्
वौपादिकैः
ચતુર્થી
वौपादिकाय
वौपादिकाभ्याम्
वौपादिकेभ्यः
પંચમી
वौपादिकात् / वौपादिकाद्
वौपादिकाभ्याम्
वौपादिकेभ्यः
ષષ્ઠી
वौपादिकस्य
वौपादिकयोः
वौपादिकानाम्
સપ્તમી
वौपादिके
वौपादिकयोः
वौपादिकेषु
અન્ય