वैसार ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैसारः
वैसारौ
वैसाराः
സംബോധന
वैसार
वैसारौ
वैसाराः
ദ്വിതീയാ
वैसारम्
वैसारौ
वैसारान्
തൃതീയാ
वैसारेण
वैसाराभ्याम्
वैसारैः
ചതുർഥീ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
പഞ്ചമീ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ഷഷ്ഠീ
वैसारस्य
वैसारयोः
वैसाराणाम्
സപ്തമീ
वैसारे
वैसारयोः
वैसारेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैसारः
वैसारौ
वैसाराः
സംബോധന
वैसार
वैसारौ
वैसाराः
ദ്വിതീയാ
वैसारम्
वैसारौ
वैसारान्
തൃതീയാ
वैसारेण
वैसाराभ्याम्
वैसारैः
ചതുർഥീ
वैसाराय
वैसाराभ्याम्
वैसारेभ्यः
പഞ്ചമീ
वैसारात् / वैसाराद्
वैसाराभ्याम्
वैसारेभ्यः
ഷഷ്ഠീ
वैसारस्य
वैसारयोः
वैसाराणाम्
സപ്തമീ
वैसारे
वैसारयोः
वैसारेषु