वैसर्प શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैसर्पः
वैसर्पौ
वैसर्पाः
સંબોધન
वैसर्प
वैसर्पौ
वैसर्पाः
દ્વિતીયા
वैसर्पम्
वैसर्पौ
वैसर्पान्
તૃતીયા
वैसर्पेण
वैसर्पाभ्याम्
वैसर्पैः
ચતુર્થી
वैसर्पाय
वैसर्पाभ्याम्
वैसर्पेभ्यः
પંચમી
वैसर्पात् / वैसर्पाद्
वैसर्पाभ्याम्
वैसर्पेभ्यः
ષષ્ઠી
वैसर्पस्य
वैसर्पयोः
वैसर्पाणाम्
સપ્તમી
वैसर्पे
वैसर्पयोः
वैसर्पेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैसर्पः
वैसर्पौ
वैसर्पाः
સંબોધન
वैसर्प
वैसर्पौ
वैसर्पाः
દ્વિતીયા
वैसर्पम्
वैसर्पौ
वैसर्पान्
તૃતીયા
वैसर्पेण
वैसर्पाभ्याम्
वैसर्पैः
ચતુર્થી
वैसर्पाय
वैसर्पाभ्याम्
वैसर्पेभ्यः
પંચમી
वैसर्पात् / वैसर्पाद्
वैसर्पाभ्याम्
वैसर्पेभ्यः
ષષ્ઠી
वैसर्पस्य
वैसर्पयोः
वैसर्पाणाम्
સપ્તમી
वैसर्पे
वैसर्पयोः
वैसर्पेषु
અન્ય