वैसर्गिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैसर्गिकः
वैसर्गिकौ
वैसर्गिकाः
સંબોધન
वैसर्गिक
वैसर्गिकौ
वैसर्गिकाः
દ્વિતીયા
वैसर्गिकम्
वैसर्गिकौ
वैसर्गिकान्
તૃતીયા
वैसर्गिकेण
वैसर्गिकाभ्याम्
वैसर्गिकैः
ચતુર્થી
वैसर्गिकाय
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
પંચમી
वैसर्गिकात् / वैसर्गिकाद्
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
ષષ્ઠી
वैसर्गिकस्य
वैसर्गिकयोः
वैसर्गिकाणाम्
સપ્તમી
वैसर्गिके
वैसर्गिकयोः
वैसर्गिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैसर्गिकः
वैसर्गिकौ
वैसर्गिकाः
સંબોધન
वैसर्गिक
वैसर्गिकौ
वैसर्गिकाः
દ્વિતીયા
वैसर्गिकम्
वैसर्गिकौ
वैसर्गिकान्
તૃતીયા
वैसर्गिकेण
वैसर्गिकाभ्याम्
वैसर्गिकैः
ચતુર્થી
वैसर्गिकाय
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
પંચમી
वैसर्गिकात् / वैसर्गिकाद्
वैसर्गिकाभ्याम्
वैसर्गिकेभ्यः
ષષ્ઠી
वैसर्गिकस्य
वैसर्गिकयोः
वैसर्गिकाणाम्
સપ્તમી
वैसर्गिके
वैसर्गिकयोः
वैसर्गिकेषु


અન્ય