वैश्वावसव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैश्वावसव्यः
वैश्वावसव्यौ
वैश्वावसव्याः
સંબોધન
वैश्वावसव्य
वैश्वावसव्यौ
वैश्वावसव्याः
દ્વિતીયા
वैश्वावसव्यम्
वैश्वावसव्यौ
वैश्वावसव्यान्
તૃતીયા
वैश्वावसव्येन
वैश्वावसव्याभ्याम्
वैश्वावसव्यैः
ચતુર્થી
वैश्वावसव्याय
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
પંચમી
वैश्वावसव्यात् / वैश्वावसव्याद्
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
ષષ્ઠી
वैश्वावसव्यस्य
वैश्वावसव्ययोः
वैश्वावसव्यानाम्
સપ્તમી
वैश्वावसव्ये
वैश्वावसव्ययोः
वैश्वावसव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैश्वावसव्यः
वैश्वावसव्यौ
वैश्वावसव्याः
સંબોધન
वैश्वावसव्य
वैश्वावसव्यौ
वैश्वावसव्याः
દ્વિતીયા
वैश्वावसव्यम्
वैश्वावसव्यौ
वैश्वावसव्यान्
તૃતીયા
वैश्वावसव्येन
वैश्वावसव्याभ्याम्
वैश्वावसव्यैः
ચતુર્થી
वैश्वावसव्याय
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
પંચમી
वैश्वावसव्यात् / वैश्वावसव्याद्
वैश्वावसव्याभ्याम्
वैश्वावसव्येभ्यः
ષષ્ઠી
वैश्वावसव्यस्य
वैश्वावसव्ययोः
वैश्वावसव्यानाम्
સપ્તમી
वैश्वावसव्ये
वैश्वावसव्ययोः
वैश्वावसव्येषु