वैश्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैश्यम्
वैश्ये
वैश्यानि
സംബോധന
वैश्य
वैश्ये
वैश्यानि
ദ്വിതീയാ
वैश्यम्
वैश्ये
वैश्यानि
തൃതീയാ
वैश्येन
वैश्याभ्याम्
वैश्यैः
ചതുർഥീ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
പഞ്ചമീ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ഷഷ്ഠീ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
സപ്തമീ
वैश्ये
वैश्ययोः
वैश्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैश्यम्
वैश्ये
वैश्यानि
സംബോധന
वैश्य
वैश्ये
वैश्यानि
ദ്വിതീയാ
वैश्यम्
वैश्ये
वैश्यानि
തൃതീയാ
वैश्येन
वैश्याभ्याम्
वैश्यैः
ചതുർഥീ
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
പഞ്ചമീ
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ഷഷ്ഠീ
वैश्यस्य
वैश्ययोः
वैश्यानाम्
സപ്തമീ
वैश्ये
वैश्ययोः
वैश्येषु


മറ്റുള്ളവ