वैश्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैश्यम्
वैश्ये
वैश्यानि
સંબોધન
वैश्य
वैश्ये
वैश्यानि
દ્વિતીયા
वैश्यम्
वैश्ये
वैश्यानि
તૃતીયા
वैश्येन
वैश्याभ्याम्
वैश्यैः
ચતુર્થી
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
પંચમી
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ષષ્ઠી
वैश्यस्य
वैश्ययोः
वैश्यानाम्
સપ્તમી
वैश्ये
वैश्ययोः
वैश्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैश्यम्
वैश्ये
वैश्यानि
સંબોધન
वैश्य
वैश्ये
वैश्यानि
દ્વિતીયા
वैश्यम्
वैश्ये
वैश्यानि
તૃતીયા
वैश्येन
वैश्याभ्याम्
वैश्यैः
ચતુર્થી
वैश्याय
वैश्याभ्याम्
वैश्येभ्यः
પંચમી
वैश्यात् / वैश्याद्
वैश्याभ्याम्
वैश्येभ्यः
ષષ્ઠી
वैश्यस्य
वैश्ययोः
वैश्यानाम्
સપ્તમી
वैश्ये
वैश्ययोः
वैश्येषु


અન્ય