वैशेषिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
സംബോധന
वैशेषिक
वैशेषिकौ
वैशेषिकाः
ദ്വിതീയാ
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
തൃതീയാ
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
ചതുർഥീ
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
പഞ്ചമീ
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ഷഷ്ഠീ
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
സപ്തമീ
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
സംബോധന
वैशेषिक
वैशेषिकौ
वैशेषिकाः
ദ്വിതീയാ
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
തൃതീയാ
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
ചതുർഥീ
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
പഞ്ചമീ
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ഷഷ്ഠീ
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
സപ്തമീ
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु


മറ്റുള്ളവ