वैशेषिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
સંબોધન
वैशेषिक
वैशेषिकौ
वैशेषिकाः
દ્વિતીયા
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
તૃતીયા
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
ચતુર્થી
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
પંચમી
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ષષ્ઠી
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
સપ્તમી
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैशेषिकः
वैशेषिकौ
वैशेषिकाः
સંબોધન
वैशेषिक
वैशेषिकौ
वैशेषिकाः
દ્વિતીયા
वैशेषिकम्
वैशेषिकौ
वैशेषिकान्
તૃતીયા
वैशेषिकेण
वैशेषिकाभ्याम्
वैशेषिकैः
ચતુર્થી
वैशेषिकाय
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
પંચમી
वैशेषिकात् / वैशेषिकाद्
वैशेषिकाभ्याम्
वैशेषिकेभ्यः
ષષ્ઠી
वैशेषिकस्य
वैशेषिकयोः
वैशेषिकाणाम्
સપ્તમી
वैशेषिके
वैशेषिकयोः
वैशेषिकेषु


અન્ય