वैशाल શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैशालः
वैशालौ
वैशालाः
સંબોધન
वैशाल
वैशालौ
वैशालाः
દ્વિતીયા
वैशालम्
वैशालौ
वैशालान्
તૃતીયા
वैशालेन
वैशालाभ्याम्
वैशालैः
ચતુર્થી
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
પંચમી
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
ષષ્ઠી
वैशालस्य
वैशालयोः
वैशालानाम्
સપ્તમી
वैशाले
वैशालयोः
वैशालेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैशालः
वैशालौ
वैशालाः
સંબોધન
वैशाल
वैशालौ
वैशालाः
દ્વિતીયા
वैशालम्
वैशालौ
वैशालान्
તૃતીયા
वैशालेन
वैशालाभ्याम्
वैशालैः
ચતુર્થી
वैशालाय
वैशालाभ्याम्
वैशालेभ्यः
પંચમી
वैशालात् / वैशालाद्
वैशालाभ्याम्
वैशालेभ्यः
ષષ્ઠી
वैशालस्य
वैशालयोः
वैशालानाम्
સપ્તમી
वैशाले
वैशालयोः
वैशालेषु
અન્ય