वैलेपिक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैलेपिकः
वैलेपिकौ
वैलेपिकाः
સંબોધન
वैलेपिक
वैलेपिकौ
वैलेपिकाः
દ્વિતીયા
वैलेपिकम्
वैलेपिकौ
वैलेपिकान्
તૃતીયા
वैलेपिकेन
वैलेपिकाभ्याम्
वैलेपिकैः
ચતુર્થી
वैलेपिकाय
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
પંચમી
वैलेपिकात् / वैलेपिकाद्
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
ષષ્ઠી
वैलेपिकस्य
वैलेपिकयोः
वैलेपिकानाम्
સપ્તમી
वैलेपिके
वैलेपिकयोः
वैलेपिकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैलेपिकः
वैलेपिकौ
वैलेपिकाः
સંબોધન
वैलेपिक
वैलेपिकौ
वैलेपिकाः
દ્વિતીયા
वैलेपिकम्
वैलेपिकौ
वैलेपिकान्
તૃતીયા
वैलेपिकेन
वैलेपिकाभ्याम्
वैलेपिकैः
ચતુર્થી
वैलेपिकाय
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
પંચમી
वैलेपिकात् / वैलेपिकाद्
वैलेपिकाभ्याम्
वैलेपिकेभ्यः
ષષ્ઠી
वैलेपिकस्य
वैलेपिकयोः
वैलेपिकानाम्
સપ્તમી
वैलेपिके
वैलेपिकयोः
वैलेपिकेषु
અન્ય