वैरत्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैरत्यः
वैरत्यौ
वैरत्याः
সম্বোধন
वैरत्य
वैरत्यौ
वैरत्याः
দ্বিতীয়া
वैरत्यम्
वैरत्यौ
वैरत्यान्
তৃতীয়া
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
চতুৰ্থী
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
পঞ্চমী
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ষষ্ঠী
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
সপ্তমী
वैरत्ये
वैरत्ययोः
वैरत्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वैरत्यः
वैरत्यौ
वैरत्याः
সম্বোধন
वैरत्य
वैरत्यौ
वैरत्याः
দ্বিতীয়া
वैरत्यम्
वैरत्यौ
वैरत्यान्
তৃতীয়া
वैरत्येन
वैरत्याभ्याम्
वैरत्यैः
চতুৰ্থী
वैरत्याय
वैरत्याभ्याम्
वैरत्येभ्यः
পঞ্চমী
वैरत्यात् / वैरत्याद्
वैरत्याभ्याम्
वैरत्येभ्यः
ষষ্ঠী
वैरत्यस्य
वैरत्ययोः
वैरत्यानाम्
সপ্তমী
वैरत्ये
वैरत्ययोः
वैरत्येषु