वैयाघ्र Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
सम्बोधन
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
द्वितीया
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
तृतीया
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
चतुर्थी
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
पञ्चमी
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
षष्ठी
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
सप्तमी
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु
एक
द्वि
बहु
प्रथमा
वैयाघ्रः
वैयाघ्रौ
वैयाघ्राः
सम्बोधन
वैयाघ्र
वैयाघ्रौ
वैयाघ्राः
द्वितीया
वैयाघ्रम्
वैयाघ्रौ
वैयाघ्रान्
तृतीया
वैयाघ्रेण
वैयाघ्राभ्याम्
वैयाघ्रैः
चतुर्थी
वैयाघ्राय
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
पञ्चमी
वैयाघ्रात् / वैयाघ्राद्
वैयाघ्राभ्याम्
वैयाघ्रेभ्यः
षष्ठी
वैयाघ्रस्य
वैयाघ्रयोः
वैयाघ्राणाम्
सप्तमी
वैयाघ्रे
वैयाघ्रयोः
वैयाघ्रेषु