वैयाकरणी শব্দ ৰূপ

(স্ত্ৰীলিংগ)

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
সম্বোধন
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
দ্বিতীয়া
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
তৃতীয়া
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
চতুৰ্থী
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
পঞ্চমী
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ষষ্ঠী
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
সপ্তমী
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वैयाकरणी
वैयाकरण्यौ
वैयाकरण्यः
সম্বোধন
वैयाकरणि
वैयाकरण्यौ
वैयाकरण्यः
দ্বিতীয়া
वैयाकरणीम्
वैयाकरण्यौ
वैयाकरणीः
তৃতীয়া
वैयाकरण्या
वैयाकरणीभ्याम्
वैयाकरणीभिः
চতুৰ্থী
वैयाकरण्यै
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
পঞ্চমী
वैयाकरण्याः
वैयाकरणीभ्याम्
वैयाकरणीभ्यः
ষষ্ঠী
वैयाकरण्याः
वैयाकरण्योः
वैयाकरणीनाम्
সপ্তমী
वैयाकरण्याम्
वैयाकरण्योः
वैयाकरणीषु


অন্য