वैयाकरण ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
സംബോധന
वैयाकरण
वैयाकरणौ
वैयाकरणाः
ദ്വിതീയാ
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
തൃതീയാ
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ചതുർഥീ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
പഞ്ചമീ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ഷഷ്ഠീ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
സപ്തമീ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
സംബോധന
वैयाकरण
वैयाकरणौ
वैयाकरणाः
ദ്വിതീയാ
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
തൃതീയാ
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
ചതുർഥീ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
പഞ്ചമീ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ഷഷ്ഠീ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
സപ്തമീ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु


മറ്റുള്ളവ