वैयाकरण শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
সম্বোধন
वैयाकरण
वैयाकरणौ
वैयाकरणाः
দ্বিতীয়া
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
তৃতীয়া
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
চতুৰ্থী
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
পঞ্চমী
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ষষ্ঠী
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
সপ্তমী
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
সম্বোধন
वैयाकरण
वैयाकरणौ
वैयाकरणाः
দ্বিতীয়া
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
তৃতীয়া
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
চতুৰ্থী
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
পঞ্চমী
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
ষষ্ঠী
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
সপ্তমী
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु


অন্য