वैयसनी શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैयसनी
वैयसन्यौ
वैयसन्यः
સંબોધન
वैयसनि
वैयसन्यौ
वैयसन्यः
દ્વિતીયા
वैयसनीम्
वैयसन्यौ
वैयसनीः
તૃતીયા
वैयसन्या
वैयसनीभ्याम्
वैयसनीभिः
ચતુર્થી
वैयसन्यै
वैयसनीभ्याम्
वैयसनीभ्यः
પંચમી
वैयसन्याः
वैयसनीभ्याम्
वैयसनीभ्यः
ષષ્ઠી
वैयसन्याः
वैयसन्योः
वैयसनीनाम्
સપ્તમી
वैयसन्याम्
वैयसन्योः
वैयसनीषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैयसनी
वैयसन्यौ
वैयसन्यः
સંબોધન
वैयसनि
वैयसन्यौ
वैयसन्यः
દ્વિતીયા
वैयसनीम्
वैयसन्यौ
वैयसनीः
તૃતીયા
वैयसन्या
वैयसनीभ्याम्
वैयसनीभिः
ચતુર્થી
वैयसन्यै
वैयसनीभ्याम्
वैयसनीभ्यः
પંચમી
वैयसन्याः
वैयसनीभ्याम्
वैयसनीभ्यः
ષષ્ઠી
वैयसन्याः
वैयसन्योः
वैयसनीनाम्
સપ્તમી
वैयसन्याम्
वैयसन्योः
वैयसनीषु
અન્ય