वैयसन શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैयसनः
वैयसनौ
वैयसनाः
સંબોધન
वैयसन
वैयसनौ
वैयसनाः
દ્વિતીયા
वैयसनम्
वैयसनौ
वैयसनान्
તૃતીયા
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
ચતુર્થી
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
પંચમી
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
ષષ્ઠી
वैयसनस्य
वैयसनयोः
वैयसनानाम्
સપ્તમી
वैयसने
वैयसनयोः
वैयसनेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैयसनः
वैयसनौ
वैयसनाः
સંબોધન
वैयसन
वैयसनौ
वैयसनाः
દ્વિતીયા
वैयसनम्
वैयसनौ
वैयसनान्
તૃતીયા
वैयसनेन
वैयसनाभ्याम्
वैयसनैः
ચતુર્થી
वैयसनाय
वैयसनाभ्याम्
वैयसनेभ्यः
પંચમી
वैयसनात् / वैयसनाद्
वैयसनाभ्याम्
वैयसनेभ्यः
ષષ્ઠી
वैयसनस्य
वैयसनयोः
वैयसनानाम्
સપ્તમી
वैयसने
वैयसनयोः
वैयसनेषु
અન્ય