वैमुक्त ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
സംബോധന
वैमुक्त
वैमुक्तौ
वैमुक्ताः
ദ്വിതീയാ
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
തൃതീയാ
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
ചതുർഥീ
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
പഞ്ചമീ
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ഷഷ്ഠീ
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
സപ്തമീ
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैमुक्तः
वैमुक्तौ
वैमुक्ताः
സംബോധന
वैमुक्त
वैमुक्तौ
वैमुक्ताः
ദ്വിതീയാ
वैमुक्तम्
वैमुक्तौ
वैमुक्तान्
തൃതീയാ
वैमुक्तेन
वैमुक्ताभ्याम्
वैमुक्तैः
ചതുർഥീ
वैमुक्ताय
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
പഞ്ചമീ
वैमुक्तात् / वैमुक्ताद्
वैमुक्ताभ्याम्
वैमुक्तेभ्यः
ഷഷ്ഠീ
वैमुक्तस्य
वैमुक्तयोः
वैमुक्तानाम्
സപ്തമീ
वैमुक्ते
वैमुक्तयोः
वैमुक्तेषु
മറ്റുള്ളവ