वैमात्रेय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
સંબોધન
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
દ્વિતીયા
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
તૃતીયા
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
ચતુર્થી
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
પંચમી
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ષષ્ઠી
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
સપ્તમી
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैमात्रेयः
वैमात्रेयौ
वैमात्रेयाः
સંબોધન
वैमात्रेय
वैमात्रेयौ
वैमात्रेयाः
દ્વિતીયા
वैमात्रेयम्
वैमात्रेयौ
वैमात्रेयान्
તૃતીયા
वैमात्रेयेण
वैमात्रेयाभ्याम्
वैमात्रेयैः
ચતુર્થી
वैमात्रेयाय
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
પંચમી
वैमात्रेयात् / वैमात्रेयाद्
वैमात्रेयाभ्याम्
वैमात्रेयेभ्यः
ષષ્ઠી
वैमात्रेयस्य
वैमात्रेययोः
वैमात्रेयाणाम्
સપ્તમી
वैमात्रेये
वैमात्रेययोः
वैमात्रेयेषु