वैमनी ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैमनी
वैमन्यौ
वैमन्यः
സംബോധന
वैमनि
वैमन्यौ
वैमन्यः
ദ്വിതീയാ
वैमनीम्
वैमन्यौ
वैमनीः
തൃതീയാ
वैमन्या
वैमनीभ्याम्
वैमनीभिः
ചതുർഥീ
वैमन्यै
वैमनीभ्याम्
वैमनीभ्यः
പഞ്ചമീ
वैमन्याः
वैमनीभ्याम्
वैमनीभ्यः
ഷഷ്ഠീ
वैमन्याः
वैमन्योः
वैमनीनाम्
സപ്തമീ
वैमन्याम्
वैमन्योः
वैमनीषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैमनी
वैमन्यौ
वैमन्यः
സംബോധന
वैमनि
वैमन्यौ
वैमन्यः
ദ്വിതീയാ
वैमनीम्
वैमन्यौ
वैमनीः
തൃതീയാ
वैमन्या
वैमनीभ्याम्
वैमनीभिः
ചതുർഥീ
वैमन्यै
वैमनीभ्याम्
वैमनीभ्यः
പഞ്ചമീ
वैमन्याः
वैमनीभ्याम्
वैमनीभ्यः
ഷഷ്ഠീ
वैमन्याः
वैमन्योः
वैमनीनाम्
സപ്തമീ
वैमन्याम्
वैमन्योः
वैमनीषु
മറ്റുള്ളവ