वैमत्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैमत्यः
वैमत्यौ
वैमत्याः
സംബോധന
वैमत्य
वैमत्यौ
वैमत्याः
ദ്വിതീയാ
वैमत्यम्
वैमत्यौ
वैमत्यान्
തൃതീയാ
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
ചതുർഥീ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
പഞ്ചമീ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
ഷഷ്ഠീ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
സപ്തമീ
वैमत्ये
वैमत्ययोः
वैमत्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैमत्यः
वैमत्यौ
वैमत्याः
സംബോധന
वैमत्य
वैमत्यौ
वैमत्याः
ദ്വിതീയാ
वैमत्यम्
वैमत्यौ
वैमत्यान्
തൃതീയാ
वैमत्येन
वैमत्याभ्याम्
वैमत्यैः
ചതുർഥീ
वैमत्याय
वैमत्याभ्याम्
वैमत्येभ्यः
പഞ്ചമീ
वैमत्यात् / वैमत्याद्
वैमत्याभ्याम्
वैमत्येभ्यः
ഷഷ്ഠീ
वैमत्यस्य
वैमत्ययोः
वैमत्यानाम्
സപ്തമീ
वैमत्ये
वैमत्ययोः
वैमत्येषु