वैबोधिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
സംബോധന
वैबोधिक
वैबोधिकौ
वैबोधिकाः
ദ്വിതീയാ
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
തൃതീയാ
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
ചതുർഥീ
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
പഞ്ചമീ
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
ഷഷ്ഠീ
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
സപ്തമീ
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैबोधिकः
वैबोधिकौ
वैबोधिकाः
സംബോധന
वैबोधिक
वैबोधिकौ
वैबोधिकाः
ദ്വിതീയാ
वैबोधिकम्
वैबोधिकौ
वैबोधिकान्
തൃതീയാ
वैबोधिकेन
वैबोधिकाभ्याम्
वैबोधिकैः
ചതുർഥീ
वैबोधिकाय
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
പഞ്ചമീ
वैबोधिकात् / वैबोधिकाद्
वैबोधिकाभ्याम्
वैबोधिकेभ्यः
ഷഷ്ഠീ
वैबोधिकस्य
वैबोधिकयोः
वैबोधिकानाम्
സപ്തമീ
वैबोधिके
वैबोधिकयोः
वैबोधिकेषु