वैनयिकी શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
સંબોધન
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
દ્વિતીયા
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
તૃતીયા
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
ચતુર્થી
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
પંચમી
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
ષષ્ઠી
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
સપ્તમી
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैनयिकी
वैनयिक्यौ
वैनयिक्यः
સંબોધન
वैनयिकि
वैनयिक्यौ
वैनयिक्यः
દ્વિતીયા
वैनयिकीम्
वैनयिक्यौ
वैनयिकीः
તૃતીયા
वैनयिक्या
वैनयिकीभ्याम्
वैनयिकीभिः
ચતુર્થી
वैनयिक्यै
वैनयिकीभ्याम्
वैनयिकीभ्यः
પંચમી
वैनयिक्याः
वैनयिकीभ्याम्
वैनयिकीभ्यः
ષષ્ઠી
वैनयिक्याः
वैनयिक्योः
वैनयिकीनाम्
સપ્તમી
वैनयिक्याम्
वैनयिक्योः
वैनयिकीषु
અન્ય