वैनयिक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैनयिकः
वैनयिकौ
वैनयिकाः
സംബോധന
वैनयिक
वैनयिकौ
वैनयिकाः
ദ്വിതീയാ
वैनयिकम्
वैनयिकौ
वैनयिकान्
തൃതീയാ
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ചതുർഥീ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
പഞ്ചമീ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ഷഷ്ഠീ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
സപ്തമീ
वैनयिके
वैनयिकयोः
वैनयिकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैनयिकः
वैनयिकौ
वैनयिकाः
സംബോധന
वैनयिक
वैनयिकौ
वैनयिकाः
ദ്വിതീയാ
वैनयिकम्
वैनयिकौ
वैनयिकान्
തൃതീയാ
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ചതുർഥീ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
പഞ്ചമീ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ഷഷ്ഠീ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
സപ്തമീ
वैनयिके
वैनयिकयोः
वैनयिकेषु
മറ്റുള്ളവ