वैनयिक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैनयिकः
वैनयिकौ
वैनयिकाः
સંબોધન
वैनयिक
वैनयिकौ
वैनयिकाः
દ્વિતીયા
वैनयिकम्
वैनयिकौ
वैनयिकान्
તૃતીયા
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ચતુર્થી
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
પંચમી
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ષષ્ઠી
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
સપ્તમી
वैनयिके
वैनयिकयोः
वैनयिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैनयिकः
वैनयिकौ
वैनयिकाः
સંબોધન
वैनयिक
वैनयिकौ
वैनयिकाः
દ્વિતીયા
वैनयिकम्
वैनयिकौ
वैनयिकान्
તૃતીયા
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
ચતુર્થી
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
પંચમી
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
ષષ્ઠી
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
સપ્તમી
वैनयिके
वैनयिकयोः
वैनयिकेषु


અન્ય