वैनदी શબ્દ રૂપ
(સ્ત્રીલિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैनदी
वैनद्यौ
वैनद्यः
સંબોધન
वैनदि
वैनद्यौ
वैनद्यः
દ્વિતીયા
वैनदीम्
वैनद्यौ
वैनदीः
તૃતીયા
वैनद्या
वैनदीभ्याम्
वैनदीभिः
ચતુર્થી
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
પંચમી
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
ષષ્ઠી
वैनद्याः
वैनद्योः
वैनदीनाम्
સપ્તમી
वैनद्याम्
वैनद्योः
वैनदीषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैनदी
वैनद्यौ
वैनद्यः
સંબોધન
वैनदि
वैनद्यौ
वैनद्यः
દ્વિતીયા
वैनदीम्
वैनद्यौ
वैनदीः
તૃતીયા
वैनद्या
वैनदीभ्याम्
वैनदीभिः
ચતુર્થી
वैनद्यै
वैनदीभ्याम्
वैनदीभ्यः
પંચમી
वैनद्याः
वैनदीभ्याम्
वैनदीभ्यः
ષષ્ઠી
वैनद्याः
वैनद्योः
वैनदीनाम्
સપ્તમી
वैनद्याम्
वैनद्योः
वैनदीषु
અન્ય