वैनद ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैनदः
वैनदौ
वैनदाः
സംബോധന
वैनद
वैनदौ
वैनदाः
ദ്വിതീയാ
वैनदम्
वैनदौ
वैनदान्
തൃതീയാ
वैनदेन
वैनदाभ्याम्
वैनदैः
ചതുർഥീ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
പഞ്ചമീ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ഷഷ്ഠീ
वैनदस्य
वैनदयोः
वैनदानाम्
സപ്തമീ
वैनदे
वैनदयोः
वैनदेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैनदः
वैनदौ
वैनदाः
സംബോധന
वैनद
वैनदौ
वैनदाः
ദ്വിതീയാ
वैनदम्
वैनदौ
वैनदान्
തൃതീയാ
वैनदेन
वैनदाभ्याम्
वैनदैः
ചതുർഥീ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
പഞ്ചമീ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ഷഷ്ഠീ
वैनदस्य
वैनदयोः
वैनदानाम्
സപ്തമീ
वैनदे
वैनदयोः
वैनदेषु
മറ്റുള്ളവ