वैनद ശബ്ദ രൂപ്

(ന്യൂറ്റർ)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैनदम्
वैनदे
वैनदानि
സംബോധന
वैनद
वैनदे
वैनदानि
ദ്വിതീയാ
वैनदम्
वैनदे
वैनदानि
തൃതീയാ
वैनदेन
वैनदाभ्याम्
वैनदैः
ചതുർഥീ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
പഞ്ചമീ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ഷഷ്ഠീ
वैनदस्य
वैनदयोः
वैनदानाम्
സപ്തമീ
वैनदे
वैनदयोः
वैनदेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैनदम्
वैनदे
वैनदानि
സംബോധന
वैनद
वैनदे
वैनदानि
ദ്വിതീയാ
वैनदम्
वैनदे
वैनदानि
തൃതീയാ
वैनदेन
वैनदाभ्याम्
वैनदैः
ചതുർഥീ
वैनदाय
वैनदाभ्याम्
वैनदेभ्यः
പഞ്ചമീ
वैनदात् / वैनदाद्
वैनदाभ्याम्
वैनदेभ्यः
ഷഷ്ഠീ
वैनदस्य
वैनदयोः
वैनदानाम्
സപ്തമീ
वैनदे
वैनदयोः
वैनदेषु


മറ്റുള്ളവ