वैद्वन શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैद्वनः
वैद्वनौ
वैद्वनाः
સંબોધન
वैद्वन
वैद्वनौ
वैद्वनाः
દ્વિતીયા
वैद्वनम्
वैद्वनौ
वैद्वनान्
તૃતીયા
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ચતુર્થી
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
પંચમી
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ષષ્ઠી
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
સપ્તમી
वैद्वने
वैद्वनयोः
वैद्वनेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैद्वनः
वैद्वनौ
वैद्वनाः
સંબોધન
वैद्वन
वैद्वनौ
वैद्वनाः
દ્વિતીયા
वैद्वनम्
वैद्वनौ
वैद्वनान्
તૃતીયા
वैद्वनेन
वैद्वनाभ्याम्
वैद्वनैः
ચતુર્થી
वैद्वनाय
वैद्वनाभ्याम्
वैद्वनेभ्यः
પંચમી
वैद्वनात् / वैद्वनाद्
वैद्वनाभ्याम्
वैद्वनेभ्यः
ષષ્ઠી
वैद्वनस्य
वैद्वनयोः
वैद्वनानाम्
સપ્તમી
वैद्वने
वैद्वनयोः
वैद्वनेषु
અન્ય