वैद्य শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
वैद्यः
वैद्यौ
वैद्याः
সম্বোধন
वैद्य
वैद्यौ
वैद्याः
দ্বিতীয়া
वैद्यम्
वैद्यौ
वैद्यान्
তৃতীয়া
वैद्येन
वैद्याभ्याम्
वैद्यैः
চতুৰ্থী
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
পঞ্চমী
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ষষ্ঠী
वैद्यस्य
वैद्ययोः
वैद्यानाम्
সপ্তমী
वैद्ये
वैद्ययोः
वैद्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
वैद्यः
वैद्यौ
वैद्याः
সম্বোধন
वैद्य
वैद्यौ
वैद्याः
দ্বিতীয়া
वैद्यम्
वैद्यौ
वैद्यान्
তৃতীয়া
वैद्येन
वैद्याभ्याम्
वैद्यैः
চতুৰ্থী
वैद्याय
वैद्याभ्याम्
वैद्येभ्यः
পঞ্চমী
वैद्यात् / वैद्याद्
वैद्याभ्याम्
वैद्येभ्यः
ষষ্ঠী
वैद्यस्य
वैद्ययोः
वैद्यानाम्
সপ্তমী
वैद्ये
वैद्ययोः
वैद्येषु


অন্য