वैदभृत्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
સંબોધન
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
દ્વિતીયા
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
તૃતીયા
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
ચતુર્થી
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
પંચમી
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
ષષ્ઠી
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
સપ્તમી
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
वैदभृत्यः
वैदभृत्यौ
वैदभृत्याः
સંબોધન
वैदभृत्य
वैदभृत्यौ
वैदभृत्याः
દ્વિતીયા
वैदभृत्यम्
वैदभृत्यौ
वैदभृत्यान्
તૃતીયા
वैदभृत्येन
वैदभृत्याभ्याम्
वैदभृत्यैः
ચતુર્થી
वैदभृत्याय
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
પંચમી
वैदभृत्यात् / वैदभृत्याद्
वैदभृत्याभ्याम्
वैदभृत्येभ्यः
ષષ્ઠી
वैदभृत्यस्य
वैदभृत्ययोः
वैदभृत्यानाम्
સપ્તમી
वैदभृत्ये
वैदभृत्ययोः
वैदभृत्येषु