वैतस्त Shabd Roop

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैतस्तः
वैतस्तौ
वैतस्ताः
सम्बोधन
वैतस्त
वैतस्तौ
वैतस्ताः
द्वितीया
वैतस्तम्
वैतस्तौ
वैतस्तान्
तृतीया
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
चतुर्थी
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
पञ्चमी
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
षष्ठी
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
सप्तमी
वैतस्ते
वैतस्तयोः
वैतस्तेषु
 
एक
द्वि
बहु
प्रथमा
वैतस्तः
वैतस्तौ
वैतस्ताः
सम्बोधन
वैतस्त
वैतस्तौ
वैतस्ताः
द्वितीया
वैतस्तम्
वैतस्तौ
वैतस्तान्
तृतीया
वैतस्तेन
वैतस्ताभ्याम्
वैतस्तैः
चतुर्थी
वैतस्ताय
वैतस्ताभ्याम्
वैतस्तेभ्यः
पञ्चमी
वैतस्तात् / वैतस्ताद्
वैतस्ताभ्याम्
वैतस्तेभ्यः
षष्ठी
वैतस्तस्य
वैतस्तयोः
वैतस्तानाम्
सप्तमी
वैतस्ते
वैतस्तयोः
वैतस्तेषु