वैणुक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैणुकः
वैणुकौ
वैणुकाः
സംബോധന
वैणुक
वैणुकौ
वैणुकाः
ദ്വിതീയാ
वैणुकम्
वैणुकौ
वैणुकान्
തൃതീയാ
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ചതുർഥീ
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
പഞ്ചമീ
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ഷഷ്ഠീ
वैणुकस्य
वैणुकयोः
वैणुकानाम्
സപ്തമീ
वैणुके
वैणुकयोः
वैणुकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैणुकः
वैणुकौ
वैणुकाः
സംബോധന
वैणुक
वैणुकौ
वैणुकाः
ദ്വിതീയാ
वैणुकम्
वैणुकौ
वैणुकान्
തൃതീയാ
वैणुकेन
वैणुकाभ्याम्
वैणुकैः
ചതുർഥീ
वैणुकाय
वैणुकाभ्याम्
वैणुकेभ्यः
പഞ്ചമീ
वैणुकात् / वैणुकाद्
वैणुकाभ्याम्
वैणुकेभ्यः
ഷഷ്ഠീ
वैणुकस्य
वैणुकयोः
वैणुकानाम्
സപ്തമീ
वैणुके
वैणुकयोः
वैणुकेषु
മറ്റുള്ളവ