वैणव ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
वैणवः
वैणवौ
वैणवाः
സംബോധന
वैणव
वैणवौ
वैणवाः
ദ്വിതീയാ
वैणवम्
वैणवौ
वैणवान्
തൃതീയാ
वैणवेन
वैणवाभ्याम्
वैणवैः
ചതുർഥീ
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
പഞ്ചമീ
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
ഷഷ്ഠീ
वैणवस्य
वैणवयोः
वैणवानाम्
സപ്തമീ
वैणवे
वैणवयोः
वैणवेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
वैणवः
वैणवौ
वैणवाः
സംബോധന
वैणव
वैणवौ
वैणवाः
ദ്വിതീയാ
वैणवम्
वैणवौ
वैणवान्
തൃതീയാ
वैणवेन
वैणवाभ्याम्
वैणवैः
ചതുർഥീ
वैणवाय
वैणवाभ्याम्
वैणवेभ्यः
പഞ്ചമീ
वैणवात् / वैणवाद्
वैणवाभ्याम्
वैणवेभ्यः
ഷഷ്ഠീ
वैणवस्य
वैणवयोः
वैणवानाम्
സപ്തമീ
वैणवे
वैणवयोः
वैणवेषु


മറ്റുള്ളവ