वैटक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
वैटकः
वैटकौ
वैटकाः
સંબોધન
वैटक
वैटकौ
वैटकाः
દ્વિતીયા
वैटकम्
वैटकौ
वैटकान्
તૃતીયા
वैटकेन
वैटकाभ्याम्
वैटकैः
ચતુર્થી
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
પંચમી
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ષષ્ઠી
वैटकस्य
वैटकयोः
वैटकानाम्
સપ્તમી
वैटके
वैटकयोः
वैटकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
वैटकः
वैटकौ
वैटकाः
સંબોધન
वैटक
वैटकौ
वैटकाः
દ્વિતીયા
वैटकम्
वैटकौ
वैटकान्
તૃતીયા
वैटकेन
वैटकाभ्याम्
वैटकैः
ચતુર્થી
वैटकाय
वैटकाभ्याम्
वैटकेभ्यः
પંચમી
वैटकात् / वैटकाद्
वैटकाभ्याम्
वैटकेभ्यः
ષષ્ઠી
वैटकस्य
वैटकयोः
वैटकानाम्
સપ્તમી
वैटके
वैटकयोः
वैटकेषु